Welcome to the Jain Elibrary: Worlds largest Free Library of JAIN Books, Manuscript, Scriptures, Aagam, Literature, Seminar, Memorabilia, Dictionary, Magazines & Articles
Global Search for JAIN Aagam & Scriptures
Search :
Frequently Searched:
, अवि झाति से महावीरे, आसणत्थे अकुक्कुए झाणं।
, सुर्य
, નંદન બળદેવ કથા
, vachanamrut
Scripture Name | Translated Name | Mool Language | Chapter | Section | Translation | Sutra # | Type | Category | Action |
---|---|---|---|---|---|---|---|---|---|
Sthanang | स्थानांग सूत्र | Ardha-Magadhi |
स्थान-४ |
उद्देशक-३ | Hindi | 345 | Sutra | Ang-03 | View Detail |
Mool Sutra: [सूत्र] चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्ज मानुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएति हव्वमागच्छित्तए, तं जहा–
१.अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने, से णं मानुस्सए कामभोगे नो आढाइ, नो परियाणाति, नो अट्ठं बंधइ, नो नियाणं पगरेति, नो ठितिपगप्पं पगरेति।
२. अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने, तस्स णं मानुस्सए कामभोगे पेमे वोच्छिन्ने दिव्वे संकंते भवति।
३. अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने, तस्स णं एवं भवति–इण्हिं Translated Sutra: देवलोक में उत्पन्न होते ही कोई देवता मनुष्य लोक में आना चाहता है किन्तु चार कारणों से वह नहीं आ सकता। यथा – १. देवलोक में उत्पन्न होते ही एक देवता दिव्य कामभोगों में मूर्च्छित, गृद्ध, बद्ध एवं आसक्त हो जाता है, अतः वह मानव कामभोगों को न प्राप्त करना चाहता है और न उन्हें श्रेष्ठ मानता है। मानव कामभोगों से मुझे | |||||||||
Sthanang | स्थानांग सूत्र | Ardha-Magadhi |
स्थान-३ |
उद्देशक-३ | Hindi | 190 | Sutra | Ang-03 | View Detail |
Mool Sutra: तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्ज मानुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएति हव्वमागच्छित्तए, तं जहा–
१.अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने, से णं मानुस्सए कामभोगे नो आढाति, नो परियाणाति, नो ‘अट्ठं बंधति’, नो नियाणं पगरेति, नो ठिइपकप्पं पगरेति।
२. अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने, तस्स णं मानुस्सए पेम्मे वोच्छिन्ने दिव्वे संकंते भवति।
३. अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने, तस्स णं एवं भवति– ‘इण्हिं गच्छं Translated Sutra: तीन कारणों से देवलोक में नवीन उत्पन्न देव मनुष्य – लोक में शीघ्र आने की ईच्छा करने पर भी शीघ्र आने में समर्थ नहीं होता है, यथा – देवलोक में नवीन उत्पन्न देव दिव्य कामभोगों में मूर्च्छित होने से, गृहयुद्ध होने से, स्नेहपाश में बंधा हुआ होने से, तन्मय होने से वह मनुष्य – सम्बन्धी कामभोगों को आदर नहीं देता है, अच्छा | |||||||||
Sthanang | સ્થાનાંગ સૂત્ર | Ardha-Magadhi |
स्थान-३ |
उद्देशक-३ | Gujarati | 190 | Sutra | Ang-03 | View Detail |
Mool Sutra: तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्ज मानुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएति हव्वमागच्छित्तए, तं जहा–
१.अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने, से णं मानुस्सए कामभोगे नो आढाति, नो परियाणाति, नो ‘अट्ठं बंधति’, नो नियाणं पगरेति, नो ठिइपकप्पं पगरेति।
२. अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने, तस्स णं मानुस्सए पेम्मे वोच्छिन्ने दिव्वे संकंते भवति।
३. अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने, तस्स णं एवं भवति– ‘इण्हिं गच्छं Translated Sutra: ત્રણ કારણે તત્કાલ ઉત્પન્ન દેવ દેવલોકથી મનુષ્યલોકમાં શીઘ્ર આવવા ઇચ્છે તો પણ શીઘ્ર આવવા સમર્થ નથી. તે આ – ૧. દેવલોકમાં તત્કાળ ઉત્પન્ન દેવ, દેવસંબંધી કામભોગોમાં મૂર્ચ્છિત – ગૃદ્ધ – ગ્રથિત – અધ્યુપપન્ન હોવાથી તે મનુષ્ય કામભોગોનો આદર કરતો નથી – સારા જાણતો નથી – આ પ્રયોજન છે એવો નિશ્ચય કરતો નથી – નિદાન કરતો નથી, | |||||||||
Sthanang | સ્થાનાંગ સૂત્ર | Ardha-Magadhi |
स्थान-४ |
उद्देशक-३ | Gujarati | 345 | Sutra | Ang-03 | View Detail |
Mool Sutra: [सूत्र] चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्ज मानुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएति हव्वमागच्छित्तए, तं जहा–
१.अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने, से णं मानुस्सए कामभोगे नो आढाइ, नो परियाणाति, नो अट्ठं बंधइ, नो नियाणं पगरेति, नो ठितिपगप्पं पगरेति।
२. अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने, तस्स णं मानुस्सए कामभोगे पेमे वोच्छिन्ने दिव्वे संकंते भवति।
३. अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने, तस्स णं एवं भवति–इण्हिं Translated Sutra: જુઓ સૂત્ર ૩૪૩ |